A 444-21 Caṇḍikārcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 444/21
Title: Caṇḍikārcanavidhi
Dimensions: 31.5 x 12.2 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6780
Remarks:


Reel No. A 444-21 Inventory No. 14442

Title Caṇḍikārcanavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 12.2 cm

Folios 32

Lines per Folio 10

Foliation figures in both margins on the verso, in the right under the wrod rāmaḥ

Place of Deposit NAK

Accession No. 5/6780

Manuscript Features

On the cover-leaf is written the title caṃḍikārcanadīpikāṃlaṃ

Fol. 32v is empty.

Excerpts

Beginning

|| śrīdakṣīṇāmūrttigurūbhyāṃ namaḥ ||

karadhṛtavāṇīvāṇīṃ jagatyavīṇām astu na mṛtaveṇīṃ | vidvatmadhīṇatāsyI || śobhananāṇīm ahaṃ mayā me

ekavīrāpadadvaṃdvaṃ nidhāya hṛdi suṃdaraṃ

kāśīnātham atanute caṃḍikārcanadīpikāṃ ||

tatra śrīrudrayāmale ||

āśvine māsi saṃmāse śūklapakṣe vidhes tithiṃ ||

prārabhya navarātraṃ syād durgāpūjyā tu tatra vai || (fol. 1v1–3)

End

|| śaktisūtre || svataṃtrāviśvasiddhi. hetur iti || vrahmāṃḍapurāṇe || svataṃtrāhaṃsadādevāsve[c]chācāravihāriṇīti || śrutau || sve[c]chayā svabhittau viśm unmīlayatīti || || vrahmapurāṇe || varṇāśramavihhītānāṃ pāpiṣṭhānāṃ nṛṇāṃ api || yadrūpadhyānamātreṇa+ dhūtaṃ sukṛtāyata iti || || iti śrīmadbhaḍopanāmakajaparāmabhaṭṭasutavīrāgasīgarbhasaṃbhavakāśīnāthaviracitāṃ caṃḍikāciṃnadīpikā samāptā || || śrīsāṃbaśivārpaṇam astu || ||gra[ṃ]tha 1030 (fol. 31v10–32r3)

Colophon

iti śrīmadbhaḍopanāmakajaparāmabhaṭṭasutavārāḍāsīgarbhasaṃbhavakāśīnāthaviracitā caṃḍikā+nadīpikā samāptā || || śrīsāṃbaśivārpaṇam astu || || gra[ṃ]tha 1030 (fol. 32r3–4)

Microfilm Details

Reel No. A 444/21

Date of Filming 16-11-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 03-11-2009

Bibliography